Declension table of ?nāsikakṣetramahātmya

Deva

NeuterSingularDualPlural
Nominativenāsikakṣetramahātmyam nāsikakṣetramahātmye nāsikakṣetramahātmyāni
Vocativenāsikakṣetramahātmya nāsikakṣetramahātmye nāsikakṣetramahātmyāni
Accusativenāsikakṣetramahātmyam nāsikakṣetramahātmye nāsikakṣetramahātmyāni
Instrumentalnāsikakṣetramahātmyena nāsikakṣetramahātmyābhyām nāsikakṣetramahātmyaiḥ
Dativenāsikakṣetramahātmyāya nāsikakṣetramahātmyābhyām nāsikakṣetramahātmyebhyaḥ
Ablativenāsikakṣetramahātmyāt nāsikakṣetramahātmyābhyām nāsikakṣetramahātmyebhyaḥ
Genitivenāsikakṣetramahātmyasya nāsikakṣetramahātmyayoḥ nāsikakṣetramahātmyānām
Locativenāsikakṣetramahātmye nāsikakṣetramahātmyayoḥ nāsikakṣetramahātmyeṣu

Compound nāsikakṣetramahātmya -

Adverb -nāsikakṣetramahātmyam -nāsikakṣetramahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria