Declension table of ?nāsikāropaṇa

Deva

NeuterSingularDualPlural
Nominativenāsikāropaṇam nāsikāropaṇe nāsikāropaṇāni
Vocativenāsikāropaṇa nāsikāropaṇe nāsikāropaṇāni
Accusativenāsikāropaṇam nāsikāropaṇe nāsikāropaṇāni
Instrumentalnāsikāropaṇena nāsikāropaṇābhyām nāsikāropaṇaiḥ
Dativenāsikāropaṇāya nāsikāropaṇābhyām nāsikāropaṇebhyaḥ
Ablativenāsikāropaṇāt nāsikāropaṇābhyām nāsikāropaṇebhyaḥ
Genitivenāsikāropaṇasya nāsikāropaṇayoḥ nāsikāropaṇānām
Locativenāsikāropaṇe nāsikāropaṇayoḥ nāsikāropaṇeṣu

Compound nāsikāropaṇa -

Adverb -nāsikāropaṇam -nāsikāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria