Declension table of ?nāsikāmala

Deva

NeuterSingularDualPlural
Nominativenāsikāmalam nāsikāmale nāsikāmalāni
Vocativenāsikāmala nāsikāmale nāsikāmalāni
Accusativenāsikāmalam nāsikāmale nāsikāmalāni
Instrumentalnāsikāmalena nāsikāmalābhyām nāsikāmalaiḥ
Dativenāsikāmalāya nāsikāmalābhyām nāsikāmalebhyaḥ
Ablativenāsikāmalāt nāsikāmalābhyām nāsikāmalebhyaḥ
Genitivenāsikāmalasya nāsikāmalayoḥ nāsikāmalānām
Locativenāsikāmale nāsikāmalayoḥ nāsikāmaleṣu

Compound nāsikāmala -

Adverb -nāsikāmalam -nāsikāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria