Declension table of nāsatya

Deva

NeuterSingularDualPlural
Nominativenāsatyam nāsatye nāsatyāni
Vocativenāsatya nāsatye nāsatyāni
Accusativenāsatyam nāsatye nāsatyāni
Instrumentalnāsatyena nāsatyābhyām nāsatyaiḥ
Dativenāsatyāya nāsatyābhyām nāsatyebhyaḥ
Ablativenāsatyāt nāsatyābhyām nāsatyebhyaḥ
Genitivenāsatyasya nāsatyayoḥ nāsatyānām
Locativenāsatye nāsatyayoḥ nāsatyeṣu

Compound nāsatya -

Adverb -nāsatyam -nāsatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria