Declension table of ?nāsāśoṣa

Deva

MasculineSingularDualPlural
Nominativenāsāśoṣaḥ nāsāśoṣau nāsāśoṣāḥ
Vocativenāsāśoṣa nāsāśoṣau nāsāśoṣāḥ
Accusativenāsāśoṣam nāsāśoṣau nāsāśoṣān
Instrumentalnāsāśoṣeṇa nāsāśoṣābhyām nāsāśoṣaiḥ nāsāśoṣebhiḥ
Dativenāsāśoṣāya nāsāśoṣābhyām nāsāśoṣebhyaḥ
Ablativenāsāśoṣāt nāsāśoṣābhyām nāsāśoṣebhyaḥ
Genitivenāsāśoṣasya nāsāśoṣayoḥ nāsāśoṣāṇām
Locativenāsāśoṣe nāsāśoṣayoḥ nāsāśoṣeṣu

Compound nāsāśoṣa -

Adverb -nāsāśoṣam -nāsāśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria