Declension table of nāsāviroka

Deva

MasculineSingularDualPlural
Nominativenāsāvirokaḥ nāsāvirokau nāsāvirokāḥ
Vocativenāsāviroka nāsāvirokau nāsāvirokāḥ
Accusativenāsāvirokam nāsāvirokau nāsāvirokān
Instrumentalnāsāvirokeṇa nāsāvirokābhyām nāsāvirokaiḥ
Dativenāsāvirokāya nāsāvirokābhyām nāsāvirokebhyaḥ
Ablativenāsāvirokāt nāsāvirokābhyām nāsāvirokebhyaḥ
Genitivenāsāvirokasya nāsāvirokayoḥ nāsāvirokāṇām
Locativenāsāviroke nāsāvirokayoḥ nāsāvirokeṣu

Compound nāsāviroka -

Adverb -nāsāvirokam -nāsāvirokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria