Declension table of ?nāsāsrāva

Deva

MasculineSingularDualPlural
Nominativenāsāsrāvaḥ nāsāsrāvau nāsāsrāvāḥ
Vocativenāsāsrāva nāsāsrāvau nāsāsrāvāḥ
Accusativenāsāsrāvam nāsāsrāvau nāsāsrāvān
Instrumentalnāsāsrāveṇa nāsāsrāvābhyām nāsāsrāvaiḥ nāsāsrāvebhiḥ
Dativenāsāsrāvāya nāsāsrāvābhyām nāsāsrāvebhyaḥ
Ablativenāsāsrāvāt nāsāsrāvābhyām nāsāsrāvebhyaḥ
Genitivenāsāsrāvasya nāsāsrāvayoḥ nāsāsrāvāṇām
Locativenāsāsrāve nāsāsrāvayoḥ nāsāsrāveṣu

Compound nāsāsrāva -

Adverb -nāsāsrāvam -nāsāsrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria