Declension table of nāsāsaṃvedana

Deva

MasculineSingularDualPlural
Nominativenāsāsaṃvedanaḥ nāsāsaṃvedanau nāsāsaṃvedanāḥ
Vocativenāsāsaṃvedana nāsāsaṃvedanau nāsāsaṃvedanāḥ
Accusativenāsāsaṃvedanam nāsāsaṃvedanau nāsāsaṃvedanān
Instrumentalnāsāsaṃvedanena nāsāsaṃvedanābhyām nāsāsaṃvedanaiḥ
Dativenāsāsaṃvedanāya nāsāsaṃvedanābhyām nāsāsaṃvedanebhyaḥ
Ablativenāsāsaṃvedanāt nāsāsaṃvedanābhyām nāsāsaṃvedanebhyaḥ
Genitivenāsāsaṃvedanasya nāsāsaṃvedanayoḥ nāsāsaṃvedanānām
Locativenāsāsaṃvedane nāsāsaṃvedanayoḥ nāsāsaṃvedaneṣu

Compound nāsāsaṃvedana -

Adverb -nāsāsaṃvedanam -nāsāsaṃvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria