Declension table of ?nāsārandhra

Deva

NeuterSingularDualPlural
Nominativenāsārandhram nāsārandhre nāsārandhrāṇi
Vocativenāsārandhra nāsārandhre nāsārandhrāṇi
Accusativenāsārandhram nāsārandhre nāsārandhrāṇi
Instrumentalnāsārandhreṇa nāsārandhrābhyām nāsārandhraiḥ
Dativenāsārandhrāya nāsārandhrābhyām nāsārandhrebhyaḥ
Ablativenāsārandhrāt nāsārandhrābhyām nāsārandhrebhyaḥ
Genitivenāsārandhrasya nāsārandhrayoḥ nāsārandhrāṇām
Locativenāsārandhre nāsārandhrayoḥ nāsārandhreṣu

Compound nāsārandhra -

Adverb -nāsārandhram -nāsārandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria