Declension table of ?nāsāpuṭamaryādā

Deva

FeminineSingularDualPlural
Nominativenāsāpuṭamaryādā nāsāpuṭamaryāde nāsāpuṭamaryādāḥ
Vocativenāsāpuṭamaryāde nāsāpuṭamaryāde nāsāpuṭamaryādāḥ
Accusativenāsāpuṭamaryādām nāsāpuṭamaryāde nāsāpuṭamaryādāḥ
Instrumentalnāsāpuṭamaryādayā nāsāpuṭamaryādābhyām nāsāpuṭamaryādābhiḥ
Dativenāsāpuṭamaryādāyai nāsāpuṭamaryādābhyām nāsāpuṭamaryādābhyaḥ
Ablativenāsāpuṭamaryādāyāḥ nāsāpuṭamaryādābhyām nāsāpuṭamaryādābhyaḥ
Genitivenāsāpuṭamaryādāyāḥ nāsāpuṭamaryādayoḥ nāsāpuṭamaryādānām
Locativenāsāpuṭamaryādāyām nāsāpuṭamaryādayoḥ nāsāpuṭamaryādāsu

Adverb -nāsāpuṭamaryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria