Declension table of ?nāsāpuṭa

Deva

MasculineSingularDualPlural
Nominativenāsāpuṭaḥ nāsāpuṭau nāsāpuṭāḥ
Vocativenāsāpuṭa nāsāpuṭau nāsāpuṭāḥ
Accusativenāsāpuṭam nāsāpuṭau nāsāpuṭān
Instrumentalnāsāpuṭena nāsāpuṭābhyām nāsāpuṭaiḥ nāsāpuṭebhiḥ
Dativenāsāpuṭāya nāsāpuṭābhyām nāsāpuṭebhyaḥ
Ablativenāsāpuṭāt nāsāpuṭābhyām nāsāpuṭebhyaḥ
Genitivenāsāpuṭasya nāsāpuṭayoḥ nāsāpuṭānām
Locativenāsāpuṭe nāsāpuṭayoḥ nāsāpuṭeṣu

Compound nāsāpuṭa -

Adverb -nāsāpuṭam -nāsāpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria