Declension table of ?nāsāpratīnāha

Deva

MasculineSingularDualPlural
Nominativenāsāpratīnāhaḥ nāsāpratīnāhau nāsāpratīnāhāḥ
Vocativenāsāpratīnāha nāsāpratīnāhau nāsāpratīnāhāḥ
Accusativenāsāpratīnāham nāsāpratīnāhau nāsāpratīnāhān
Instrumentalnāsāpratīnāhena nāsāpratīnāhābhyām nāsāpratīnāhaiḥ nāsāpratīnāhebhiḥ
Dativenāsāpratīnāhāya nāsāpratīnāhābhyām nāsāpratīnāhebhyaḥ
Ablativenāsāpratīnāhāt nāsāpratīnāhābhyām nāsāpratīnāhebhyaḥ
Genitivenāsāpratīnāhasya nāsāpratīnāhayoḥ nāsāpratīnāhānām
Locativenāsāpratīnāhe nāsāpratīnāhayoḥ nāsāpratīnāheṣu

Compound nāsāpratīnāha -

Adverb -nāsāpratīnāham -nāsāpratīnāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria