Declension table of ?nāsāpāka

Deva

MasculineSingularDualPlural
Nominativenāsāpākaḥ nāsāpākau nāsāpākāḥ
Vocativenāsāpāka nāsāpākau nāsāpākāḥ
Accusativenāsāpākam nāsāpākau nāsāpākān
Instrumentalnāsāpākena nāsāpākābhyām nāsāpākaiḥ nāsāpākebhiḥ
Dativenāsāpākāya nāsāpākābhyām nāsāpākebhyaḥ
Ablativenāsāpākāt nāsāpākābhyām nāsāpākebhyaḥ
Genitivenāsāpākasya nāsāpākayoḥ nāsāpākānām
Locativenāsāpāke nāsāpākayoḥ nāsāpākeṣu

Compound nāsāpāka -

Adverb -nāsāpākam -nāsāpākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria