Declension table of ?nāsāntika

Deva

NeuterSingularDualPlural
Nominativenāsāntikam nāsāntike nāsāntikāni
Vocativenāsāntika nāsāntike nāsāntikāni
Accusativenāsāntikam nāsāntike nāsāntikāni
Instrumentalnāsāntikena nāsāntikābhyām nāsāntikaiḥ
Dativenāsāntikāya nāsāntikābhyām nāsāntikebhyaḥ
Ablativenāsāntikāt nāsāntikābhyām nāsāntikebhyaḥ
Genitivenāsāntikasya nāsāntikayoḥ nāsāntikānām
Locativenāsāntike nāsāntikayoḥ nāsāntikeṣu

Compound nāsāntika -

Adverb -nāsāntikam -nāsāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria