Declension table of nāsāntika

Deva

MasculineSingularDualPlural
Nominativenāsāntikaḥ nāsāntikau nāsāntikāḥ
Vocativenāsāntika nāsāntikau nāsāntikāḥ
Accusativenāsāntikam nāsāntikau nāsāntikān
Instrumentalnāsāntikena nāsāntikābhyām nāsāntikaiḥ
Dativenāsāntikāya nāsāntikābhyām nāsāntikebhyaḥ
Ablativenāsāntikāt nāsāntikābhyām nāsāntikebhyaḥ
Genitivenāsāntikasya nāsāntikayoḥ nāsāntikānām
Locativenāsāntike nāsāntikayoḥ nāsāntikeṣu

Compound nāsāntika -

Adverb -nāsāntikam -nāsāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria