Declension table of ?nāsādakṣṇāvarta

Deva

MasculineSingularDualPlural
Nominativenāsādakṣṇāvartaḥ nāsādakṣṇāvartau nāsādakṣṇāvartāḥ
Vocativenāsādakṣṇāvarta nāsādakṣṇāvartau nāsādakṣṇāvartāḥ
Accusativenāsādakṣṇāvartam nāsādakṣṇāvartau nāsādakṣṇāvartān
Instrumentalnāsādakṣṇāvartena nāsādakṣṇāvartābhyām nāsādakṣṇāvartaiḥ nāsādakṣṇāvartebhiḥ
Dativenāsādakṣṇāvartāya nāsādakṣṇāvartābhyām nāsādakṣṇāvartebhyaḥ
Ablativenāsādakṣṇāvartāt nāsādakṣṇāvartābhyām nāsādakṣṇāvartebhyaḥ
Genitivenāsādakṣṇāvartasya nāsādakṣṇāvartayoḥ nāsādakṣṇāvartānām
Locativenāsādakṣṇāvarte nāsādakṣṇāvartayoḥ nāsādakṣṇāvarteṣu

Compound nāsādakṣṇāvarta -

Adverb -nāsādakṣṇāvartam -nāsādakṣṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria