Declension table of ?nāsābhaṅga

Deva

MasculineSingularDualPlural
Nominativenāsābhaṅgaḥ nāsābhaṅgau nāsābhaṅgāḥ
Vocativenāsābhaṅga nāsābhaṅgau nāsābhaṅgāḥ
Accusativenāsābhaṅgam nāsābhaṅgau nāsābhaṅgān
Instrumentalnāsābhaṅgena nāsābhaṅgābhyām nāsābhaṅgaiḥ nāsābhaṅgebhiḥ
Dativenāsābhaṅgāya nāsābhaṅgābhyām nāsābhaṅgebhyaḥ
Ablativenāsābhaṅgāt nāsābhaṅgābhyām nāsābhaṅgebhyaḥ
Genitivenāsābhaṅgasya nāsābhaṅgayoḥ nāsābhaṅgānām
Locativenāsābhaṅge nāsābhaṅgayoḥ nāsābhaṅgeṣu

Compound nāsābhaṅga -

Adverb -nāsābhaṅgam -nāsābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria