Declension table of ?nāryaṅga

Deva

MasculineSingularDualPlural
Nominativenāryaṅgaḥ nāryaṅgau nāryaṅgāḥ
Vocativenāryaṅga nāryaṅgau nāryaṅgāḥ
Accusativenāryaṅgam nāryaṅgau nāryaṅgān
Instrumentalnāryaṅgeṇa nāryaṅgābhyām nāryaṅgaiḥ nāryaṅgebhiḥ
Dativenāryaṅgāya nāryaṅgābhyām nāryaṅgebhyaḥ
Ablativenāryaṅgāt nāryaṅgābhyām nāryaṅgebhyaḥ
Genitivenāryaṅgasya nāryaṅgayoḥ nāryaṅgāṇām
Locativenāryaṅge nāryaṅgayoḥ nāryaṅgeṣu

Compound nāryaṅga -

Adverb -nāryaṅgam -nāryaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria