Declension table of ?nāruntuda

Deva

MasculineSingularDualPlural
Nominativenāruntudaḥ nāruntudau nāruntudāḥ
Vocativenāruntuda nāruntudau nāruntudāḥ
Accusativenāruntudam nāruntudau nāruntudān
Instrumentalnāruntudena nāruntudābhyām nāruntudaiḥ nāruntudebhiḥ
Dativenāruntudāya nāruntudābhyām nāruntudebhyaḥ
Ablativenāruntudāt nāruntudābhyām nāruntudebhyaḥ
Genitivenāruntudasya nāruntudayoḥ nāruntudānām
Locativenāruntude nāruntudayoḥ nāruntudeṣu

Compound nāruntuda -

Adverb -nāruntudam -nāruntudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria