Declension table of ?nārmedha

Deva

NeuterSingularDualPlural
Nominativenārmedham nārmedhe nārmedhāni
Vocativenārmedha nārmedhe nārmedhāni
Accusativenārmedham nārmedhe nārmedhāni
Instrumentalnārmedhena nārmedhābhyām nārmedhaiḥ
Dativenārmedhāya nārmedhābhyām nārmedhebhyaḥ
Ablativenārmedhāt nārmedhābhyām nārmedhebhyaḥ
Genitivenārmedhasya nārmedhayoḥ nārmedhānām
Locativenārmedhe nārmedhayoḥ nārmedheṣu

Compound nārmedha -

Adverb -nārmedham -nārmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria