Declension table of ?nārmada

Deva

MasculineSingularDualPlural
Nominativenārmadaḥ nārmadau nārmadāḥ
Vocativenārmada nārmadau nārmadāḥ
Accusativenārmadam nārmadau nārmadān
Instrumentalnārmadena nārmadābhyām nārmadaiḥ nārmadebhiḥ
Dativenārmadāya nārmadābhyām nārmadebhyaḥ
Ablativenārmadāt nārmadābhyām nārmadebhyaḥ
Genitivenārmadasya nārmadayoḥ nārmadānām
Locativenārmade nārmadayoḥ nārmadeṣu

Compound nārmada -

Adverb -nārmadam -nārmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria