Declension table of ?nārikelakṣāra

Deva

MasculineSingularDualPlural
Nominativenārikelakṣāraḥ nārikelakṣārau nārikelakṣārāḥ
Vocativenārikelakṣāra nārikelakṣārau nārikelakṣārāḥ
Accusativenārikelakṣāram nārikelakṣārau nārikelakṣārān
Instrumentalnārikelakṣāreṇa nārikelakṣārābhyām nārikelakṣāraiḥ nārikelakṣārebhiḥ
Dativenārikelakṣārāya nārikelakṣārābhyām nārikelakṣārebhyaḥ
Ablativenārikelakṣārāt nārikelakṣārābhyām nārikelakṣārebhyaḥ
Genitivenārikelakṣārasya nārikelakṣārayoḥ nārikelakṣārāṇām
Locativenārikelakṣāre nārikelakṣārayoḥ nārikelakṣāreṣu

Compound nārikelakṣāra -

Adverb -nārikelakṣāram -nārikelakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria