Declension table of ?nārīprasaṅga

Deva

MasculineSingularDualPlural
Nominativenārīprasaṅgaḥ nārīprasaṅgau nārīprasaṅgāḥ
Vocativenārīprasaṅga nārīprasaṅgau nārīprasaṅgāḥ
Accusativenārīprasaṅgam nārīprasaṅgau nārīprasaṅgān
Instrumentalnārīprasaṅgena nārīprasaṅgābhyām nārīprasaṅgaiḥ nārīprasaṅgebhiḥ
Dativenārīprasaṅgāya nārīprasaṅgābhyām nārīprasaṅgebhyaḥ
Ablativenārīprasaṅgāt nārīprasaṅgābhyām nārīprasaṅgebhyaḥ
Genitivenārīprasaṅgasya nārīprasaṅgayoḥ nārīprasaṅgānām
Locativenārīprasaṅge nārīprasaṅgayoḥ nārīprasaṅgeṣu

Compound nārīprasaṅga -

Adverb -nārīprasaṅgam -nārīprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria