Declension table of ?nārīparāyaṇā

Deva

FeminineSingularDualPlural
Nominativenārīparāyaṇā nārīparāyaṇe nārīparāyaṇāḥ
Vocativenārīparāyaṇe nārīparāyaṇe nārīparāyaṇāḥ
Accusativenārīparāyaṇām nārīparāyaṇe nārīparāyaṇāḥ
Instrumentalnārīparāyaṇayā nārīparāyaṇābhyām nārīparāyaṇābhiḥ
Dativenārīparāyaṇāyai nārīparāyaṇābhyām nārīparāyaṇābhyaḥ
Ablativenārīparāyaṇāyāḥ nārīparāyaṇābhyām nārīparāyaṇābhyaḥ
Genitivenārīparāyaṇāyāḥ nārīparāyaṇayoḥ nārīparāyaṇānām
Locativenārīparāyaṇāyām nārīparāyaṇayoḥ nārīparāyaṇāsu

Adverb -nārīparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria