Declension table of ?nārīparāyaṇa

Deva

NeuterSingularDualPlural
Nominativenārīparāyaṇam nārīparāyaṇe nārīparāyaṇāni
Vocativenārīparāyaṇa nārīparāyaṇe nārīparāyaṇāni
Accusativenārīparāyaṇam nārīparāyaṇe nārīparāyaṇāni
Instrumentalnārīparāyaṇena nārīparāyaṇābhyām nārīparāyaṇaiḥ
Dativenārīparāyaṇāya nārīparāyaṇābhyām nārīparāyaṇebhyaḥ
Ablativenārīparāyaṇāt nārīparāyaṇābhyām nārīparāyaṇebhyaḥ
Genitivenārīparāyaṇasya nārīparāyaṇayoḥ nārīparāyaṇānām
Locativenārīparāyaṇe nārīparāyaṇayoḥ nārīparāyaṇeṣu

Compound nārīparāyaṇa -

Adverb -nārīparāyaṇam -nārīparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria