Declension table of ?nārīparāyaṇa

Deva

MasculineSingularDualPlural
Nominativenārīparāyaṇaḥ nārīparāyaṇau nārīparāyaṇāḥ
Vocativenārīparāyaṇa nārīparāyaṇau nārīparāyaṇāḥ
Accusativenārīparāyaṇam nārīparāyaṇau nārīparāyaṇān
Instrumentalnārīparāyaṇena nārīparāyaṇābhyām nārīparāyaṇaiḥ nārīparāyaṇebhiḥ
Dativenārīparāyaṇāya nārīparāyaṇābhyām nārīparāyaṇebhyaḥ
Ablativenārīparāyaṇāt nārīparāyaṇābhyām nārīparāyaṇebhyaḥ
Genitivenārīparāyaṇasya nārīparāyaṇayoḥ nārīparāyaṇānām
Locativenārīparāyaṇe nārīparāyaṇayoḥ nārīparāyaṇeṣu

Compound nārīparāyaṇa -

Adverb -nārīparāyaṇam -nārīparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria