Declension table of ?nārīmukha

Deva

MasculineSingularDualPlural
Nominativenārīmukhaḥ nārīmukhau nārīmukhāḥ
Vocativenārīmukha nārīmukhau nārīmukhāḥ
Accusativenārīmukham nārīmukhau nārīmukhān
Instrumentalnārīmukheṇa nārīmukhābhyām nārīmukhaiḥ nārīmukhebhiḥ
Dativenārīmukhāya nārīmukhābhyām nārīmukhebhyaḥ
Ablativenārīmukhāt nārīmukhābhyām nārīmukhebhyaḥ
Genitivenārīmukhasya nārīmukhayoḥ nārīmukhāṇām
Locativenārīmukhe nārīmukhayoḥ nārīmukheṣu

Compound nārīmukha -

Adverb -nārīmukham -nārīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria