Declension table of ?nārīṣṭha

Deva

NeuterSingularDualPlural
Nominativenārīṣṭham nārīṣṭhe nārīṣṭhāni
Vocativenārīṣṭha nārīṣṭhe nārīṣṭhāni
Accusativenārīṣṭham nārīṣṭhe nārīṣṭhāni
Instrumentalnārīṣṭhena nārīṣṭhābhyām nārīṣṭhaiḥ
Dativenārīṣṭhāya nārīṣṭhābhyām nārīṣṭhebhyaḥ
Ablativenārīṣṭhāt nārīṣṭhābhyām nārīṣṭhebhyaḥ
Genitivenārīṣṭhasya nārīṣṭhayoḥ nārīṣṭhānām
Locativenārīṣṭhe nārīṣṭhayoḥ nārīṣṭheṣu

Compound nārīṣṭha -

Adverb -nārīṣṭham -nārīṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria