Declension table of ?nāriṣṭha

Deva

MasculineSingularDualPlural
Nominativenāriṣṭhaḥ nāriṣṭhau nāriṣṭhāḥ
Vocativenāriṣṭha nāriṣṭhau nāriṣṭhāḥ
Accusativenāriṣṭham nāriṣṭhau nāriṣṭhān
Instrumentalnāriṣṭhena nāriṣṭhābhyām nāriṣṭhaiḥ nāriṣṭhebhiḥ
Dativenāriṣṭhāya nāriṣṭhābhyām nāriṣṭhebhyaḥ
Ablativenāriṣṭhāt nāriṣṭhābhyām nāriṣṭhebhyaḥ
Genitivenāriṣṭhasya nāriṣṭhayoḥ nāriṣṭhānām
Locativenāriṣṭhe nāriṣṭhayoḥ nāriṣṭheṣu

Compound nāriṣṭha -

Adverb -nāriṣṭham -nāriṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria