Declension table of ?nārakapālakuṇḍalavat

Deva

NeuterSingularDualPlural
Nominativenārakapālakuṇḍalavat nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī nārakapālakuṇḍalavanti
Vocativenārakapālakuṇḍalavat nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī nārakapālakuṇḍalavanti
Accusativenārakapālakuṇḍalavat nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī nārakapālakuṇḍalavanti
Instrumentalnārakapālakuṇḍalavatā nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhiḥ
Dativenārakapālakuṇḍalavate nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhyaḥ
Ablativenārakapālakuṇḍalavataḥ nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhyaḥ
Genitivenārakapālakuṇḍalavataḥ nārakapālakuṇḍalavatoḥ nārakapālakuṇḍalavatām
Locativenārakapālakuṇḍalavati nārakapālakuṇḍalavatoḥ nārakapālakuṇḍalavatsu

Adverb -nārakapālakuṇḍalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria