Declension table of ?nārakapālakuṇḍalavat

Deva

MasculineSingularDualPlural
Nominativenārakapālakuṇḍalavān nārakapālakuṇḍalavantau nārakapālakuṇḍalavantaḥ
Vocativenārakapālakuṇḍalavan nārakapālakuṇḍalavantau nārakapālakuṇḍalavantaḥ
Accusativenārakapālakuṇḍalavantam nārakapālakuṇḍalavantau nārakapālakuṇḍalavataḥ
Instrumentalnārakapālakuṇḍalavatā nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhiḥ
Dativenārakapālakuṇḍalavate nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhyaḥ
Ablativenārakapālakuṇḍalavataḥ nārakapālakuṇḍalavadbhyām nārakapālakuṇḍalavadbhyaḥ
Genitivenārakapālakuṇḍalavataḥ nārakapālakuṇḍalavatoḥ nārakapālakuṇḍalavatām
Locativenārakapālakuṇḍalavati nārakapālakuṇḍalavatoḥ nārakapālakuṇḍalavatsu

Compound nārakapālakuṇḍalavat -

Adverb -nārakapālakuṇḍalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria