Declension table of ?nāraṅgapattraka

Deva

MasculineSingularDualPlural
Nominativenāraṅgapattrakaḥ nāraṅgapattrakau nāraṅgapattrakāḥ
Vocativenāraṅgapattraka nāraṅgapattrakau nāraṅgapattrakāḥ
Accusativenāraṅgapattrakam nāraṅgapattrakau nāraṅgapattrakān
Instrumentalnāraṅgapattrakeṇa nāraṅgapattrakābhyām nāraṅgapattrakaiḥ nāraṅgapattrakebhiḥ
Dativenāraṅgapattrakāya nāraṅgapattrakābhyām nāraṅgapattrakebhyaḥ
Ablativenāraṅgapattrakāt nāraṅgapattrakābhyām nāraṅgapattrakebhyaḥ
Genitivenāraṅgapattrakasya nāraṅgapattrakayoḥ nāraṅgapattrakāṇām
Locativenāraṅgapattrake nāraṅgapattrakayoḥ nāraṅgapattrakeṣu

Compound nāraṅgapattraka -

Adverb -nāraṅgapattrakam -nāraṅgapattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria