Declension table of nāraṅga

Deva

NeuterSingularDualPlural
Nominativenāraṅgam nāraṅge nāraṅgāṇi
Vocativenāraṅga nāraṅge nāraṅgāṇi
Accusativenāraṅgam nāraṅge nāraṅgāṇi
Instrumentalnāraṅgeṇa nāraṅgābhyām nāraṅgaiḥ
Dativenāraṅgāya nāraṅgābhyām nāraṅgebhyaḥ
Ablativenāraṅgāt nāraṅgābhyām nāraṅgebhyaḥ
Genitivenāraṅgasya nāraṅgayoḥ nāraṅgāṇām
Locativenāraṅge nāraṅgayoḥ nāraṅgeṣu

Compound nāraṅga -

Adverb -nāraṅgam -nāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria