Declension table of ?nāradīyopapurāṇa

Deva

NeuterSingularDualPlural
Nominativenāradīyopapurāṇam nāradīyopapurāṇe nāradīyopapurāṇāni
Vocativenāradīyopapurāṇa nāradīyopapurāṇe nāradīyopapurāṇāni
Accusativenāradīyopapurāṇam nāradīyopapurāṇe nāradīyopapurāṇāni
Instrumentalnāradīyopapurāṇena nāradīyopapurāṇābhyām nāradīyopapurāṇaiḥ
Dativenāradīyopapurāṇāya nāradīyopapurāṇābhyām nāradīyopapurāṇebhyaḥ
Ablativenāradīyopapurāṇāt nāradīyopapurāṇābhyām nāradīyopapurāṇebhyaḥ
Genitivenāradīyopapurāṇasya nāradīyopapurāṇayoḥ nāradīyopapurāṇānām
Locativenāradīyopapurāṇe nāradīyopapurāṇayoḥ nāradīyopapurāṇeṣu

Compound nāradīyopapurāṇa -

Adverb -nāradīyopapurāṇam -nāradīyopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria