Declension table of ?nāradīyapurāṇa

Deva

NeuterSingularDualPlural
Nominativenāradīyapurāṇam nāradīyapurāṇe nāradīyapurāṇāni
Vocativenāradīyapurāṇa nāradīyapurāṇe nāradīyapurāṇāni
Accusativenāradīyapurāṇam nāradīyapurāṇe nāradīyapurāṇāni
Instrumentalnāradīyapurāṇena nāradīyapurāṇābhyām nāradīyapurāṇaiḥ
Dativenāradīyapurāṇāya nāradīyapurāṇābhyām nāradīyapurāṇebhyaḥ
Ablativenāradīyapurāṇāt nāradīyapurāṇābhyām nāradīyapurāṇebhyaḥ
Genitivenāradīyapurāṇasya nāradīyapurāṇayoḥ nāradīyapurāṇānām
Locativenāradīyapurāṇe nāradīyapurāṇayoḥ nāradīyapurāṇeṣu

Compound nāradīyapurāṇa -

Adverb -nāradīyapurāṇam -nāradīyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria