Declension table of ?nāradīyakrama

Deva

MasculineSingularDualPlural
Nominativenāradīyakramaḥ nāradīyakramau nāradīyakramāḥ
Vocativenāradīyakrama nāradīyakramau nāradīyakramāḥ
Accusativenāradīyakramam nāradīyakramau nāradīyakramān
Instrumentalnāradīyakrameṇa nāradīyakramābhyām nāradīyakramaiḥ nāradīyakramebhiḥ
Dativenāradīyakramāya nāradīyakramābhyām nāradīyakramebhyaḥ
Ablativenāradīyakramāt nāradīyakramābhyām nāradīyakramebhyaḥ
Genitivenāradīyakramasya nāradīyakramayoḥ nāradīyakramāṇām
Locativenāradīyakrame nāradīyakramayoḥ nāradīyakrameṣu

Compound nāradīyakrama -

Adverb -nāradīyakramam -nāradīyakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria