Declension table of ?nāradaśikṣā

Deva

FeminineSingularDualPlural
Nominativenāradaśikṣā nāradaśikṣe nāradaśikṣāḥ
Vocativenāradaśikṣe nāradaśikṣe nāradaśikṣāḥ
Accusativenāradaśikṣām nāradaśikṣe nāradaśikṣāḥ
Instrumentalnāradaśikṣayā nāradaśikṣābhyām nāradaśikṣābhiḥ
Dativenāradaśikṣāyai nāradaśikṣābhyām nāradaśikṣābhyaḥ
Ablativenāradaśikṣāyāḥ nāradaśikṣābhyām nāradaśikṣābhyaḥ
Genitivenāradaśikṣāyāḥ nāradaśikṣayoḥ nāradaśikṣāṇām
Locativenāradaśikṣāyām nāradaśikṣayoḥ nāradaśikṣāsu

Adverb -nāradaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria