Declension table of ?nāradavacana

Deva

NeuterSingularDualPlural
Nominativenāradavacanam nāradavacane nāradavacanāni
Vocativenāradavacana nāradavacane nāradavacanāni
Accusativenāradavacanam nāradavacane nāradavacanāni
Instrumentalnāradavacanena nāradavacanābhyām nāradavacanaiḥ
Dativenāradavacanāya nāradavacanābhyām nāradavacanebhyaḥ
Ablativenāradavacanāt nāradavacanābhyām nāradavacanebhyaḥ
Genitivenāradavacanasya nāradavacanayoḥ nāradavacanānām
Locativenāradavacane nāradavacanayoḥ nāradavacaneṣu

Compound nāradavacana -

Adverb -nāradavacanam -nāradavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria