Declension table of ?nāradabindūpaniṣad

Deva

FeminineSingularDualPlural
Nominativenāradabindūpaniṣat nāradabindūpaniṣadau nāradabindūpaniṣadaḥ
Vocativenāradabindūpaniṣat nāradabindūpaniṣadau nāradabindūpaniṣadaḥ
Accusativenāradabindūpaniṣadam nāradabindūpaniṣadau nāradabindūpaniṣadaḥ
Instrumentalnāradabindūpaniṣadā nāradabindūpaniṣadbhyām nāradabindūpaniṣadbhiḥ
Dativenāradabindūpaniṣade nāradabindūpaniṣadbhyām nāradabindūpaniṣadbhyaḥ
Ablativenāradabindūpaniṣadaḥ nāradabindūpaniṣadbhyām nāradabindūpaniṣadbhyaḥ
Genitivenāradabindūpaniṣadaḥ nāradabindūpaniṣadoḥ nāradabindūpaniṣadām
Locativenāradabindūpaniṣadi nāradabindūpaniṣadoḥ nāradabindūpaniṣatsu

Compound nāradabindūpaniṣat -

Adverb -nāradabindūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria