Declension table of ?nārāśaṃsī

Deva

FeminineSingularDualPlural
Nominativenārāśaṃsī nārāśaṃsyau nārāśaṃsyaḥ
Vocativenārāśaṃsi nārāśaṃsyau nārāśaṃsyaḥ
Accusativenārāśaṃsīm nārāśaṃsyau nārāśaṃsīḥ
Instrumentalnārāśaṃsyā nārāśaṃsībhyām nārāśaṃsībhiḥ
Dativenārāśaṃsyai nārāśaṃsībhyām nārāśaṃsībhyaḥ
Ablativenārāśaṃsyāḥ nārāśaṃsībhyām nārāśaṃsībhyaḥ
Genitivenārāśaṃsyāḥ nārāśaṃsyoḥ nārāśaṃsīnām
Locativenārāśaṃsyām nārāśaṃsyoḥ nārāśaṃsīṣu

Compound nārāśaṃsi - nārāśaṃsī -

Adverb -nārāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria