Declension table of ?nārāśaṃsapaṅkti

Deva

MasculineSingularDualPlural
Nominativenārāśaṃsapaṅktiḥ nārāśaṃsapaṅktī nārāśaṃsapaṅktayaḥ
Vocativenārāśaṃsapaṅkte nārāśaṃsapaṅktī nārāśaṃsapaṅktayaḥ
Accusativenārāśaṃsapaṅktim nārāśaṃsapaṅktī nārāśaṃsapaṅktīn
Instrumentalnārāśaṃsapaṅktinā nārāśaṃsapaṅktibhyām nārāśaṃsapaṅktibhiḥ
Dativenārāśaṃsapaṅktaye nārāśaṃsapaṅktibhyām nārāśaṃsapaṅktibhyaḥ
Ablativenārāśaṃsapaṅkteḥ nārāśaṃsapaṅktibhyām nārāśaṃsapaṅktibhyaḥ
Genitivenārāśaṃsapaṅkteḥ nārāśaṃsapaṅktyoḥ nārāśaṃsapaṅktīnām
Locativenārāśaṃsapaṅktau nārāśaṃsapaṅktyoḥ nārāśaṃsapaṅktiṣu

Compound nārāśaṃsapaṅkti -

Adverb -nārāśaṃsapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria