Declension table of ?nārāśaṃsa

Deva

NeuterSingularDualPlural
Nominativenārāśaṃsam nārāśaṃse nārāśaṃsāni
Vocativenārāśaṃsa nārāśaṃse nārāśaṃsāni
Accusativenārāśaṃsam nārāśaṃse nārāśaṃsāni
Instrumentalnārāśaṃsena nārāśaṃsābhyām nārāśaṃsaiḥ
Dativenārāśaṃsāya nārāśaṃsābhyām nārāśaṃsebhyaḥ
Ablativenārāśaṃsāt nārāśaṃsābhyām nārāśaṃsebhyaḥ
Genitivenārāśaṃsasya nārāśaṃsayoḥ nārāśaṃsānām
Locativenārāśaṃse nārāśaṃsayoḥ nārāśaṃseṣu

Compound nārāśaṃsa -

Adverb -nārāśaṃsam -nārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria