Declension table of ?nārāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativenārāyaṇopaniṣat nārāyaṇopaniṣadau nārāyaṇopaniṣadaḥ
Vocativenārāyaṇopaniṣat nārāyaṇopaniṣadau nārāyaṇopaniṣadaḥ
Accusativenārāyaṇopaniṣadam nārāyaṇopaniṣadau nārāyaṇopaniṣadaḥ
Instrumentalnārāyaṇopaniṣadā nārāyaṇopaniṣadbhyām nārāyaṇopaniṣadbhiḥ
Dativenārāyaṇopaniṣade nārāyaṇopaniṣadbhyām nārāyaṇopaniṣadbhyaḥ
Ablativenārāyaṇopaniṣadaḥ nārāyaṇopaniṣadbhyām nārāyaṇopaniṣadbhyaḥ
Genitivenārāyaṇopaniṣadaḥ nārāyaṇopaniṣadoḥ nārāyaṇopaniṣadām
Locativenārāyaṇopaniṣadi nārāyaṇopaniṣadoḥ nārāyaṇopaniṣatsu

Compound nārāyaṇopaniṣat -

Adverb -nārāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria