Declension table of ?nārāyaṇīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativenārāyaṇīyopaniṣat nārāyaṇīyopaniṣadau nārāyaṇīyopaniṣadaḥ
Vocativenārāyaṇīyopaniṣat nārāyaṇīyopaniṣadau nārāyaṇīyopaniṣadaḥ
Accusativenārāyaṇīyopaniṣadam nārāyaṇīyopaniṣadau nārāyaṇīyopaniṣadaḥ
Instrumentalnārāyaṇīyopaniṣadā nārāyaṇīyopaniṣadbhyām nārāyaṇīyopaniṣadbhiḥ
Dativenārāyaṇīyopaniṣade nārāyaṇīyopaniṣadbhyām nārāyaṇīyopaniṣadbhyaḥ
Ablativenārāyaṇīyopaniṣadaḥ nārāyaṇīyopaniṣadbhyām nārāyaṇīyopaniṣadbhyaḥ
Genitivenārāyaṇīyopaniṣadaḥ nārāyaṇīyopaniṣadoḥ nārāyaṇīyopaniṣadām
Locativenārāyaṇīyopaniṣadi nārāyaṇīyopaniṣadoḥ nārāyaṇīyopaniṣatsu

Compound nārāyaṇīyopaniṣat -

Adverb -nārāyaṇīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria