Declension table of ?nārāyaṇīyavyākhyā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇīyavyākhyā nārāyaṇīyavyākhye nārāyaṇīyavyākhyāḥ
Vocativenārāyaṇīyavyākhye nārāyaṇīyavyākhye nārāyaṇīyavyākhyāḥ
Accusativenārāyaṇīyavyākhyām nārāyaṇīyavyākhye nārāyaṇīyavyākhyāḥ
Instrumentalnārāyaṇīyavyākhyayā nārāyaṇīyavyākhyābhyām nārāyaṇīyavyākhyābhiḥ
Dativenārāyaṇīyavyākhyāyai nārāyaṇīyavyākhyābhyām nārāyaṇīyavyākhyābhyaḥ
Ablativenārāyaṇīyavyākhyāyāḥ nārāyaṇīyavyākhyābhyām nārāyaṇīyavyākhyābhyaḥ
Genitivenārāyaṇīyavyākhyāyāḥ nārāyaṇīyavyākhyayoḥ nārāyaṇīyavyākhyānām
Locativenārāyaṇīyavyākhyāyām nārāyaṇīyavyākhyayoḥ nārāyaṇīyavyākhyāsu

Adverb -nārāyaṇīyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria