Declension table of ?nārāyaṇīyatantra

Deva

NeuterSingularDualPlural
Nominativenārāyaṇīyatantram nārāyaṇīyatantre nārāyaṇīyatantrāṇi
Vocativenārāyaṇīyatantra nārāyaṇīyatantre nārāyaṇīyatantrāṇi
Accusativenārāyaṇīyatantram nārāyaṇīyatantre nārāyaṇīyatantrāṇi
Instrumentalnārāyaṇīyatantreṇa nārāyaṇīyatantrābhyām nārāyaṇīyatantraiḥ
Dativenārāyaṇīyatantrāya nārāyaṇīyatantrābhyām nārāyaṇīyatantrebhyaḥ
Ablativenārāyaṇīyatantrāt nārāyaṇīyatantrābhyām nārāyaṇīyatantrebhyaḥ
Genitivenārāyaṇīyatantrasya nārāyaṇīyatantrayoḥ nārāyaṇīyatantrāṇām
Locativenārāyaṇīyatantre nārāyaṇīyatantrayoḥ nārāyaṇīyatantreṣu

Compound nārāyaṇīyatantra -

Adverb -nārāyaṇīyatantram -nārāyaṇīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria