Declension table of ?nārāyaṇi

Deva

MasculineSingularDualPlural
Nominativenārāyaṇiḥ nārāyaṇī nārāyaṇayaḥ
Vocativenārāyaṇe nārāyaṇī nārāyaṇayaḥ
Accusativenārāyaṇim nārāyaṇī nārāyaṇīn
Instrumentalnārāyaṇinā nārāyaṇibhyām nārāyaṇibhiḥ
Dativenārāyaṇaye nārāyaṇibhyām nārāyaṇibhyaḥ
Ablativenārāyaṇeḥ nārāyaṇibhyām nārāyaṇibhyaḥ
Genitivenārāyaṇeḥ nārāyaṇyoḥ nārāyaṇīnām
Locativenārāyaṇau nārāyaṇyoḥ nārāyaṇiṣu

Compound nārāyaṇi -

Adverb -nārāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria