Declension table of ?nārāyaṇendra

Deva

MasculineSingularDualPlural
Nominativenārāyaṇendraḥ nārāyaṇendrau nārāyaṇendrāḥ
Vocativenārāyaṇendra nārāyaṇendrau nārāyaṇendrāḥ
Accusativenārāyaṇendram nārāyaṇendrau nārāyaṇendrān
Instrumentalnārāyaṇendreṇa nārāyaṇendrābhyām nārāyaṇendraiḥ nārāyaṇendrebhiḥ
Dativenārāyaṇendrāya nārāyaṇendrābhyām nārāyaṇendrebhyaḥ
Ablativenārāyaṇendrāt nārāyaṇendrābhyām nārāyaṇendrebhyaḥ
Genitivenārāyaṇendrasya nārāyaṇendrayoḥ nārāyaṇendrāṇām
Locativenārāyaṇendre nārāyaṇendrayoḥ nārāyaṇendreṣu

Compound nārāyaṇendra -

Adverb -nārāyaṇendram -nārāyaṇendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria