Declension table of ?nārāyaṇaśeṣa

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaśeṣaḥ nārāyaṇaśeṣau nārāyaṇaśeṣāḥ
Vocativenārāyaṇaśeṣa nārāyaṇaśeṣau nārāyaṇaśeṣāḥ
Accusativenārāyaṇaśeṣam nārāyaṇaśeṣau nārāyaṇaśeṣān
Instrumentalnārāyaṇaśeṣeṇa nārāyaṇaśeṣābhyām nārāyaṇaśeṣaiḥ nārāyaṇaśeṣebhiḥ
Dativenārāyaṇaśeṣāya nārāyaṇaśeṣābhyām nārāyaṇaśeṣebhyaḥ
Ablativenārāyaṇaśeṣāt nārāyaṇaśeṣābhyām nārāyaṇaśeṣebhyaḥ
Genitivenārāyaṇaśeṣasya nārāyaṇaśeṣayoḥ nārāyaṇaśeṣāṇām
Locativenārāyaṇaśeṣe nārāyaṇaśeṣayoḥ nārāyaṇaśeṣeṣu

Compound nārāyaṇaśeṣa -

Adverb -nārāyaṇaśeṣam -nārāyaṇaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria