Declension table of ?nārāyaṇaśabdārtha

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaśabdārthaḥ nārāyaṇaśabdārthau nārāyaṇaśabdārthāḥ
Vocativenārāyaṇaśabdārtha nārāyaṇaśabdārthau nārāyaṇaśabdārthāḥ
Accusativenārāyaṇaśabdārtham nārāyaṇaśabdārthau nārāyaṇaśabdārthān
Instrumentalnārāyaṇaśabdārthena nārāyaṇaśabdārthābhyām nārāyaṇaśabdārthaiḥ nārāyaṇaśabdārthebhiḥ
Dativenārāyaṇaśabdārthāya nārāyaṇaśabdārthābhyām nārāyaṇaśabdārthebhyaḥ
Ablativenārāyaṇaśabdārthāt nārāyaṇaśabdārthābhyām nārāyaṇaśabdārthebhyaḥ
Genitivenārāyaṇaśabdārthasya nārāyaṇaśabdārthayoḥ nārāyaṇaśabdārthānām
Locativenārāyaṇaśabdārthe nārāyaṇaśabdārthayoḥ nārāyaṇaśabdārtheṣu

Compound nārāyaṇaśabdārtha -

Adverb -nārāyaṇaśabdārtham -nārāyaṇaśabdārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria